Original

तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा ।भवद्भिः कथितस्येह तपोवननिवासिभिः ॥ ४० ॥

Segmented

तस्य अमृत-निकाशस्य वाच्-मधोः अस्ति मे स्पृहा भवद्भिः कथितस्य इह तपः-वन-निवासिभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
अमृत अमृत pos=n,comp=y
निकाशस्य निकाश pos=n,g=n,c=6,n=s
वाच् वाच् pos=n,comp=y
मधोः मधु pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
कथितस्य कथय् pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
निवासिभिः निवासिन् pos=a,g=m,c=3,n=p