Original

यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ॥ ४ ॥

Segmented

यदि ते ऽहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ वक्तुम् अर्हसि नः प्रश्नम् यत् त्वाम् पृच्छामि पार्थिव

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अनुग्राह्यो अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s