Original

यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि ।आश्चर्यं परमं किंचित्तद्भवन्तो ब्रुवन्तु मे ॥ ३९ ॥

Segmented

यत् श्रुतम् यत् च वो दृष्टम् दिवि वा यदि वा भुवि आश्चर्यम् परमम् किंचित् तद् भवन्तो ब्रुवन्तु मे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
वो त्वद् pos=n,g=,c=6,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
दिवि दिव् pos=n,g=,c=7,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
भुवि भू pos=n,g=f,c=7,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवन्तो भवत् pos=a,g=m,c=1,n=p
ब्रुवन्तु ब्रू pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s