Original

सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः ।तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः ॥ ३८ ॥

Segmented

सर्वत्र गतिः अव्यग्रा भवताम् दीर्घ-दर्शनाः तपस्वि-व्रत-संदीप्ताः ज्ञान-विज्ञान-शोभिताः

Analysis

Word Lemma Parse
सर्वत्र सर्वत्र pos=i
गतिः गति pos=n,g=f,c=1,n=s
अव्यग्रा अव्यग्र pos=a,g=f,c=1,n=s
भवताम् भू pos=v,p=3,n=s,l=lot
दीर्घ दीर्घ pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=8,n=p
तपस्वि तपस्विन् pos=n,comp=y
व्रत व्रत pos=n,comp=y
संदीप्ताः संदीप् pos=va,g=m,c=8,n=p,f=part
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
शोभिताः शोभय् pos=va,g=m,c=8,n=p,f=part