Original

एतदस्य रहस्यं वः पद्मनाभस्य धीमतः ।मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः ॥ ३७ ॥

Segmented

एतद् अस्य रहस्यम् वः पद्मनाभस्य धीमतः मया प्रेम्णा समाख्यातम् न भीः कार्या तपोधनाः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
पद्मनाभस्य पद्मनाभ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
समाख्यातम् समाख्या pos=va,g=n,c=1,n=s,f=part
pos=i
भीः भी pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
तपोधनाः तपोधन pos=a,g=m,c=8,n=p