Original

तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः ।तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ॥ ३५ ॥

Segmented

तेन च आत्मा अनुशिष्टः मे पुत्र-त्वे मुनि-सत्तमाः तेजसो ऽर्धेन पुत्रः ते भविता इति वृषध्वजः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
मुनि मुनि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
तेजसो तेजस् pos=n,g=n,c=6,n=s
ऽर्धेन अर्ध pos=n,g=n,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s