Original

ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः ।गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ॥ ३४ ॥

Segmented

ततो मे आत्मा यो देहे सो ऽग्निः भूत्वा विनिःसृतः गतः च वर-दम् द्रष्टुम् सर्व-लोक-पितामहम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
देहे देह pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s