Original

व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् ।पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः ॥ ३३ ॥

Segmented

व्रतम् चर्तुम् इह आयातः तु अहम् गिरिम् इमम् शुभम् पुत्रम् च आत्म-समम् वीर्ये तपसा स्रष्टुम् आगतः

Analysis

Word Lemma Parse
व्रतम् व्रत pos=n,g=n,c=2,n=s
चर्तुम् चर् pos=vi
इह इह pos=i
आयातः आया pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
स्रष्टुम् सृज् pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part