Original

व्रतचर्यापरीतस्य तपस्विव्रतसेवया ।मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ॥ ३२ ॥

Segmented

व्रत-चर्या-परीतस्य तपस्वि-व्रत-सेवया मम वह्निः समुद्भूतो न वै व्यथितुम् अर्हथ

Analysis

Word Lemma Parse
व्रत व्रत pos=n,comp=y
चर्या चर्या pos=n,comp=y
परीतस्य परी pos=va,g=m,c=6,n=s,f=part
तपस्वि तपस्विन् pos=n,comp=y
व्रत व्रत pos=n,comp=y
सेवया सेवा pos=n,g=f,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
समुद्भूतो समुद्भू pos=va,g=m,c=1,n=s,f=part
pos=i
वै वै pos=i
व्यथितुम् व्यथ् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat