Original

ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः ।भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ॥ ३१ ॥

Segmented

ऋषयः च आर्तिम् आपन्ना जित-क्रोधाः जित-इन्द्रियाः भवन्तो व्यथिताः च आसन् देव-कल्पाः तपोधनाः

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
आपन्ना आपद् pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
देव देव pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p