Original

वासुदेव उवाच ।एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् ।कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः ॥ ३० ॥

Segmented

वासुदेव उवाच एतत् तद् वैष्णवम् तेजो मम वक्त्राद् विनिःसृतम् कृष्णवर्त्मा युग-अन्त-आभः येन अयम् मथितो गिरिः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वैष्णवम् वैष्णव pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वक्त्राद् वक्त्र pos=n,g=n,c=5,n=s
विनिःसृतम् विनिःसृ pos=va,g=n,c=1,n=s,f=part
कृष्णवर्त्मा कृष्णवर्त्मन् pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मथितो मथ् pos=va,g=m,c=1,n=s,f=part
गिरिः गिरि pos=n,g=m,c=1,n=s