Original

अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः ।शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ॥ ३ ॥

Segmented

अयम् च कालः सम्प्राप्तो दुर्लभ-ज्ञाति-बान्धवः शास्ता च न हि नः कश्चित् त्वाम् ऋते भरत-ऋषभ

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
दुर्लभ दुर्लभ pos=a,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
शास्ता शास्तृ pos=n,g=m,c=1,n=s
pos=i
pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s