Original

ततो विगतसंत्रासा वयमप्यरिकर्शन ।यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ॥ २९ ॥

Segmented

ततो विगत-संत्रासाः वयम् अपि अरि-कर्शनैः यत् श्रुतम् यत् च दृष्टम् नः तत् प्रवक्ष्यामहे हरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
विगत विगम् pos=va,comp=y,f=part
संत्रासाः संत्रास pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
प्रवक्ष्यामहे प्रवच् pos=v,p=1,n=p,l=lrt
हरे हरि pos=n,g=m,c=8,n=s