Original

एतन्नो विस्मयकरं प्रशंस मधुसूदन ।त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ॥ २८ ॥

Segmented

एतत् नः विस्मय-करम् प्रशंस मधुसूदन त्वम् एव अर्हसि कल्याण वक्तुम् वह्नेः विनिर्गमम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
विस्मय विस्मय pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
प्रशंस प्रशंस् pos=v,p=2,n=s,l=lot
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कल्याण कल्याण pos=a,g=m,c=8,n=s
वक्तुम् वच् pos=vi
वह्नेः वह्नि pos=n,g=m,c=6,n=s
विनिर्गमम् विनिर्गम pos=n,g=m,c=2,n=s