Original

पृथिव्यां यानि भूतानि स्थावराणि चराणि च ।तेषां पिता त्वं माता च प्रभुः प्रभव एव च ॥ २७ ॥

Segmented

पृथिव्याम् यानि भूतानि स्थावराणि चराणि च तेषाम् पिता त्वम् माता च प्रभुः प्रभव एव च

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
प्रभव प्रभव pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i