Original

ऋषय ऊचुः ।भवान्विसृजते लोकान्भवान्संहरते पुनः ।भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति ॥ २६ ॥

Segmented

ऋषय ऊचुः भवान् विसृजते लोकान् भवान् संहरते पुनः भवान् शीतम् भवान् उष्णम् भवान् एव प्रवर्षति

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
विसृजते विसृज् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
संहरते संहृ pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
शीतम् शीत pos=a,g=n,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
उष्णम् उष्ण pos=a,g=n,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एव एव pos=i
प्रवर्षति प्रवृष् pos=v,p=3,n=s,l=lat