Original

एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः ।ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ॥ २५ ॥

Segmented

एतम् मे संशयम् सर्वम् याथातथ्यम् अनिन्दिताः ऋषयो वक्तुम् अर्हन्ति निश्चित-अर्थम् तपोधनाः

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
याथातथ्यम् याथातथ्य pos=n,g=n,c=2,n=s
अनिन्दिताः अनिन्दित pos=a,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
वक्तुम् वच् pos=vi
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
निश्चित निश्चि pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तपोधनाः तपोधन pos=a,g=m,c=8,n=p