Original

किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः ।निर्ममस्यागमवतो विस्मयः समुपागतः ॥ २४ ॥

Segmented

किम् अस्य ऋषि-पूगस्य त्यक्त-सङ्गस्य नित्यशः निर्ममस्य आगमवत् विस्मयः समुपागतः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
ऋषि ऋषि pos=n,comp=y
पूगस्य पूग pos=n,g=m,c=6,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
सङ्गस्य सङ्ग pos=n,g=m,c=6,n=s
नित्यशः नित्यशस् pos=i
निर्ममस्य निर्मम pos=a,g=m,c=6,n=s
आगमवत् आगमवत् pos=a,g=m,c=6,n=s
विस्मयः विस्मय pos=n,g=m,c=1,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part