Original

ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् ।प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ॥ २३ ॥

Segmented

ततो नारायणो दृष्ट्वा तान् ऋषीन् विस्मय-अन्वितान् प्रश्रितम् मधुरम् स्निग्धम् पप्रच्छ वदताम् वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नारायणो नारायण pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
विस्मय विस्मय pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s