Original

तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा ।विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः ॥ २२ ॥

Segmented

तद् अद्भुतम् अचिन्त्यम् च दृष्ट्वा मुनि-गणः तदा विस्मितो हृष्ट-लोमा च बभूव अश्र-आविल-ईक्षणः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
मुनि मुनि pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
तदा तदा pos=i
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
लोमा लोमन् pos=n,g=m,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अश्र अस्र pos=n,comp=y
आविल आविल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s