Original

ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः ।सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् ॥ २० ॥

Segmented

ततो विष्णुः वनम् दृष्ट्वा निर्दग्धम् अरि-कर्शनः सौम्यैः दृष्टि-निपातैः तत् पुनः प्रकृतिम् आनयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
निर्दग्धम् निर्दह् pos=va,g=n,c=2,n=s,f=part
अरि अरि pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
सौम्यैः सौम्य pos=a,g=m,c=3,n=p
दृष्टि दृष्टि pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan