Original

त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् ।आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम ॥ २ ॥

Segmented

त्वत्तो धर्म-अर्थ-संयुक्तम् आयत्याम् च सुख-उदयम् आश्चर्य-भूतम् लोकस्य श्रोतुम् इच्छामि अरिन्दम

Analysis

Word Lemma Parse
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
आयत्याम् आयति pos=n,g=f,c=7,n=s
pos=i
सुख सुख pos=n,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s
आश्चर्य आश्चर्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
लोकस्य लोक pos=n,g=m,c=6,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अरिन्दम अरिंदम pos=a,g=m,c=8,n=s