Original

स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः ।विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ॥ १९ ॥

Segmented

स तु वह्निः महा-ज्वालः दग्ध्वा सर्वम् अशेषतः विष्णोः समीपम् आगम्य पादौ शिष्य-वत् अस्पृशत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
दग्ध्वा दह् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
शिष्य शिष्य pos=n,comp=y
वत् वत् pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan