Original

मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् ।शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ॥ १८ ॥

Segmented

मृगैः च विविध-आकारैः हाहा-भूतम् अचेतनम् शिखरम् तस्य शैलस्य मथितम् दीप्त-दर्शनम्

Analysis

Word Lemma Parse
मृगैः मृग pos=n,g=m,c=3,n=p
pos=i
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
हाहा हाहा pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अचेतनम् अचेतन pos=a,g=n,c=1,n=s
शिखरम् शिखर pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
मथितम् मथ् pos=va,g=n,c=1,n=s,f=part
दीप्त दीप् pos=va,comp=y,f=part
दर्शनम् दर्शन pos=n,g=n,c=1,n=s