Original

ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् ।वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ॥ १६ ॥

Segmented

ततो नारायणम् तेजो व्रत-चर्या-इन्धन-उत्थितम् वक्त्रात् निःसृत्य कृष्णस्य वह्निः अद्भुत-कर्मणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नारायणम् नारायण pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
व्रत व्रत pos=n,comp=y
चर्या चर्या pos=n,comp=y
इन्धन इन्धन pos=n,comp=y
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
निःसृत्य निःसृ pos=vi
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s