Original

कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः ।राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ॥ १५ ॥

Segmented

कथाः चक्रुः ततस् ते तु मधुरा धर्म-संहिताः राज-ऋषीणाम् सुराणाम् च ये वसन्ति तपोधनाः

Analysis

Word Lemma Parse
कथाः कथा pos=n,g=f,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
मधुरा मधुर pos=a,g=f,c=2,n=p
धर्म धर्म pos=n,comp=y
संहिताः संहिता pos=n,g=f,c=2,n=p
राज राजन् pos=n,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
सुराणाम् सुर pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
तपोधनाः तपोधन pos=a,g=m,c=1,n=p