Original

हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च ।उपोपविविशुः प्रीता विष्टरेषु महर्षयः ॥ १४ ॥

Segmented

हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च उपोपविविशुः प्रीता विष्टरेषु महा-ऋषयः

Analysis

Word Lemma Parse
हरितेषु हरित pos=a,g=m,c=7,n=p
सुवर्णेषु सुवर्ण pos=a,g=m,c=7,n=p
बर्हिष्केषु बर्हिष्क pos=a,g=m,c=7,n=p
नवेषु नव pos=a,g=m,c=7,n=p
pos=i
उपोपविविशुः उपोपविश् pos=v,p=3,n=p,l=lit
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
विष्टरेषु विष्टर pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p