Original

तेषामतिथिसत्कारमर्चनीयं कुलोचितम् ।देवकीतनयः प्रीतो देवकल्पमकल्पयत् ॥ १३ ॥

Segmented

तेषाम् अतिथि-सत्कारम् अर्चनीयम् कुल-उचितम् देवकी-तनयः प्रीतो देव-कल्पम् अकल्पयत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अतिथि अतिथि pos=n,comp=y
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
अर्चनीयम् अर्च् pos=va,g=m,c=2,n=s,f=krtya
कुल कुल pos=n,comp=y
उचितम् उचित pos=a,g=m,c=2,n=s
देवकी देवकी pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan