Original

अपरे ऋषयः सन्तो दीक्षादमसमन्विताः ।शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ॥ १२ ॥

Segmented

अपरे ऋषयः सन्तो दीक्षा-दम-समन्विताः शिष्यैः अनुगताः सर्वे देव-कल्पैः तपोधनैः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सन्तो सत् pos=a,g=m,c=1,n=p
दीक्षा दीक्षा pos=n,comp=y
दम दम pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
तपोधनैः तपोधन pos=a,g=m,c=3,n=p