Original

कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः ।देवलः काश्यपश्चैव हस्तिकाश्यप एव च ॥ ११ ॥

Segmented

कृष्णद्वैपायनः च एव धौम्यः च जपताम् वरः देवलः काश्यपः च एव हस्तिकाश्यप एव च

Analysis

Word Lemma Parse
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धौम्यः धौम्य pos=n,g=m,c=1,n=s
pos=i
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
काश्यपः काश्यप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हस्तिकाश्यप हस्तिकाश्यप pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i