Original

व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् ।दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ॥ १० ॥

Segmented

व्रतम् चचार धर्म-आत्मा कृष्णो द्वादश-वार्षिकम् दीक्षितम् च आगतौ द्रष्टुम् उभौ नारद-पर्वतौ

Analysis

Word Lemma Parse
व्रतम् व्रत pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=2,n=s
दीक्षितम् दीक्ष् pos=va,g=m,c=2,n=s,f=part
pos=i
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part
द्रष्टुम् दृश् pos=vi
उभौ उभ् pos=n,g=m,c=1,n=d
नारद नारद pos=n,comp=y
पर्वतौ पर्वत pos=n,g=m,c=1,n=d