Original

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले ॥ १ ॥

Segmented

युधिष्ठिर उवाच पितामह महा-प्राज्ञैः सर्व-शास्त्र-विशारदैः आगमैः बहुभिः स्फीतो भवान् नः प्रथितः कुले

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामह पितामह pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=8,n=s
आगमैः आगम pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
स्फीतो स्फीत pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s