Original

विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः ।विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥ ९ ॥

Segmented

विदेश-स्थः विलोक-स्थः विना नूनम् सुहृद्-जनैः विषयान् अतुलान् भुङ्क्षे तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
विदेश विदेश pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
विलोक विलोक pos=a,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
विना विना pos=i
नूनम् नूनम् pos=i
सुहृद् सुहृद् pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
अतुलान् अतुल pos=a,g=m,c=2,n=p
भुङ्क्षे भुज् pos=v,p=2,n=s,l=lat
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s