Original

रक्षस्तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम् ।मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥ ७ ॥

Segmented

रक्षः तु वाचा सम्पूज्य प्रश्नम् पप्रच्छ तम् द्विजम् मोक्ष्यसे ब्रूहि मे प्रश्नम् केन अस्मि हरिणः कृशः

Analysis

Word Lemma Parse
रक्षः रक्षस् pos=n,g=n,c=1,n=s
तु तु pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
सम्पूज्य सम्पूजय् pos=vi
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
केन केन pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s