Original

स बुद्धिश्रुतसंपन्नस्तं दृष्ट्वातीव भीषणम् ।सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ॥ ६ ॥

Segmented

स बुद्धि-श्रुत-सम्पन्नः तम् दृष्ट्वा अतीव भीषणम् साम एव अस्मिन् प्रयुयुजे न मुमोह न विव्यथे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
श्रुत श्रुत pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अतीव अतीव pos=i
भीषणम् भीषण pos=a,g=m,c=2,n=s
साम सामन् pos=n,g=n,c=2,n=s
एव एव pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
प्रयुयुजे प्रयुज् pos=v,p=3,n=s,l=lit
pos=i
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit