Original

कश्चित्तु बुद्धिसंपन्नो ब्राह्मणो विजने वने ।गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥ ५ ॥

Segmented

कश्चित् तु बुद्धि-सम्पन्नः ब्राह्मणो विजने वने गृहीतः कृच्छ्रम् आपन्नो रक्षसा भक्षयिष्यता

Analysis

Word Lemma Parse
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तु तु pos=i
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
विजने विजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
भक्षयिष्यता भक्षय् pos=va,g=m,c=3,n=s,f=part