Original

एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत् ।सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ॥ ३८ ॥

Segmented

एवम् सम्पूजितम् रक्षो विप्रम् तम् प्रत्यपूजयत् सखायम् अकरोत् च एनम् संयोज्य अर्थैः मुमोच ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सम्पूजितम् सम्पूजय् pos=va,g=n,c=1,n=s,f=part
रक्षो रक्षस् pos=n,g=n,c=1,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan
सखायम् सखि pos=n,g=,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संयोज्य संयोजय् pos=vi
अर्थैः अर्थ pos=n,g=m,c=3,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i