Original

श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् ।मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥ ३७ ॥

Segmented

श्रोत्रियान् च विकर्मन्-स्थान् प्राज्ञान् च अपि अजित-इन्द्रियान् मन्ये ऽनुध्यायसि जायमानः तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
श्रोत्रियान् श्रोत्रिय pos=n,g=m,c=2,n=p
pos=i
विकर्मन् विकर्मन् pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
प्राज्ञान् प्राज्ञ pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अजित अजित pos=a,comp=y
इन्द्रियान् इन्द्रिय pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽनुध्यायसि अनुध्या pos=v,p=2,n=s,l=lat
जायमानः जन् pos=va,g=m,c=1,n=s,f=part
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s