Original

परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि ।सुहृदामविरोधेन तेनासि हरिणः कृशः ॥ ३६ ॥

Segmented

परस्पर-विरुद्धानाम् प्रियम् नूनम् चिकीर्षसि सुहृदाम् अविरोधेन तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
परस्पर परस्पर pos=n,comp=y
विरुद्धानाम् विरुध् pos=va,g=m,c=6,n=p,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
नूनम् नूनम् pos=i
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s