Original

पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः ।ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ॥ ३५ ॥

Segmented

पापान् विवर्धतो दृष्ट्वा कल्याणान् च अवसद् ध्रुवम् मृगयसे योग्यम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
पापान् पाप pos=a,g=m,c=2,n=p
विवर्धतो विवृध् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
कल्याणान् कल्याण pos=a,g=m,c=2,n=p
pos=i
अवसद् अवसद् pos=va,g=m,c=2,n=p,f=part
ध्रुवम् ध्रुवम् pos=i
मृगयसे मृगय् pos=v,p=2,n=s,l=lat
योग्यम् योग्य pos=a,g=n,c=2,n=s
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s