Original

दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः ।प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥ ३४ ॥

Segmented

दत्तान् अकुशलैः अर्थान् मनीषी संजिजीविषुः प्राप्य वर्तयसे नूनम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
दत्तान् दा pos=va,g=m,c=2,n=p,f=part
अकुशलैः अकुशल pos=a,g=m,c=3,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
संजिजीविषुः संजिजीविषु pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
वर्तयसे वर्तय् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s