Original

धर्म्यमर्थं च काले च देशे चाभिहितं वचः ।न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ॥ ३३ ॥

Segmented

धर्म्यम् अर्थम् च काले च देशे च अभिहितम् वचः न प्रतिष्ठति ते नूनम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
काले काल pos=n,g=m,c=7,n=s
pos=i
देशे देश pos=n,g=m,c=7,n=s
pos=i
अभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s
pos=i
प्रतिष्ठति प्रस्था pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
नूनम् नूनम् pos=i
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s