Original

साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् ।मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥ ३२ ॥

Segmented

साधून् गृहस्थान् दृष्ट्वा च तथा असाधून् वनेचरान् मुक्तान् च आवसथे सक्तान् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
साधून् साधु pos=a,g=m,c=2,n=p
गृहस्थान् गृहस्थ pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
pos=i
तथा तथा pos=i
असाधून् असाधु pos=a,g=m,c=2,n=p
वनेचरान् वनेचर pos=a,g=m,c=2,n=p
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
pos=i
आवसथे आवसथ pos=n,g=m,c=7,n=s
सक्तान् सञ्ज् pos=va,g=m,c=2,n=p,f=part
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s