Original

सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् ।दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥ ३१ ॥

Segmented

सुहृदाम् अप्रमत्तानाम् अ प्रमोक्ष्य अर्थ-हानि-जम् दुःखम् अर्थ-गुणैः हीनम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अप्रमत्तानाम् अप्रमत्त pos=a,g=m,c=6,n=p
pos=i
प्रमोक्ष्य प्रमोक्षय् pos=vi
अर्थ अर्थ pos=n,comp=y
हानि हानि pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
हीनम् हा pos=va,g=n,c=2,n=s,f=part
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s