Original

नूनमात्मकृतं दोषमपश्यन्किंचिदात्मनि ।अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ॥ ३० ॥

Segmented

नूनम् आत्म-कृतम् दोषम् अ पश्यन् किंचिद् आत्मनि अकारणे ऽभिशस्तो ऽसि तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
आत्म आत्मन् pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अकारणे अकारण pos=n,g=n,c=7,n=s
ऽभिशस्तो अभिशंस् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s