Original

गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ ।दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥ ३ ॥

Segmented

गुणान् तु शृणु मे राजन् सान्त्वस्य भरत-ऋषभ दारुणानि अपि भूतानि सान्त्वेन आराधयेत् यथा

Analysis

Word Lemma Parse
गुणान् गुण pos=n,g=m,c=2,n=p
तु तु pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सान्त्वस्य सान्त्व pos=n,g=n,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दारुणानि दारुण pos=a,g=n,c=2,n=p
अपि अपि pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
आराधयेत् आराधय् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i