Original

चिराभिलषितं किंचित्फलमप्राप्तमेव ते ।कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥ २९ ॥

Segmented

चिर-अभिलषितम् किंचित् फलम् अ प्राप्तम् एव ते कृतम् अन्यैः अपहृतम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
चिर चिर pos=a,comp=y
अभिलषितम् अभिलष् pos=va,g=n,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s