Original

अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् ।यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ २८ ॥

Segmented

अविद्वान् भीरुः अल्प-अर्थः विद्या-विक्रम-दान-जम् यशः प्रार्थयसे नूनम् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
भीरुः भीरु pos=a,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
विद्या विद्या pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
दान दान pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s