Original

अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि ।विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ॥ २६ ॥

Segmented

अन्तर्गतम् अभिप्रायम् न नूनम् लज्जया इच्छसि विवक्तुम् प्राप्ति-शैथिल्यात् तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
अन्तर्गतम् अन्तर्गम् pos=va,g=m,c=2,n=s,f=part
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
pos=i
नूनम् नूनम् pos=i
लज्जया लज्जा pos=n,g=f,c=3,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
विवक्तुम् विवच् pos=vi
प्राप्ति प्राप्ति pos=n,comp=y
शैथिल्यात् शैथिल्य pos=n,g=n,c=5,n=s
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s