Original

नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् ।मयार्थ इति जानाति तेनासि हरिणः कृशः ॥ २५ ॥

Segmented

नूनम् त्वा स्व-गुण-अपेक्षम् पूजयानम् सुहृद् ध्रुवम् मया अर्थः इति जानाति तेन असि हरिणः कृशः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
स्व स्व pos=a,comp=y
गुण गुण pos=n,comp=y
अपेक्षम् अपेक्ष pos=a,g=m,c=2,n=s
पूजयानम् पूजय् pos=va,g=m,c=2,n=s,f=part
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
मया मद् pos=n,g=,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
इति इति pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s